ज.ने.वि. देहली, संस्कृतविषयस्य प्रवेशपरीक्षायै निःशुल्ककक्षायै पञ्जीकरणम्



कक्षा प्रतिरविवासरे भविष्यति। कृपया अध्ययनोत्सुकाः एव पंजीकरणं कुर्युः।
कक्षायाः आरम्भः– २५.११.२०८
स्थानम्– आर्यसमाजमन्दिरम्, शक्तिनगरम्, देहली
समयः– ०२.०० वादनतः ०४.०० वादनपर्यन्तम्
संयोजकः– श्री सुकान्तः–८२८५७३०९३४
सहसंयोजकः– डा. अशोकः– ९८१८५०३०५२





पञ्जीकरणाय संकेतः

Lecture in Schools on Self Management by Geeta

Samskrit Bharti Delhi Gives Opportunities to 
Become A Volunteer to Deliver a lecture in Schools for contribute some motivational thoughts in school students Life. 
Last Date For Registration 10 Dec. 2018 
Training will be on 15 Dec. 2018
Venue  for training - We will inform later
Eligible- Any students/ Teachers/ Professors (only) of Delhi.


 How should be a Leader -- "मुक्तसंङ्गोननहंवादीधृत्युतसाहसमन्वितः"- Geeta We are taking an initiative to deliver a Lecture to 'Public school students  , Delhi Government School' students and Government aided school' students  to help them in their future and always help them to channelize their energy on productive path. We are making a group and whoever wants to work with us can come up and contribute to someone's life.Work will be followed by one week to go in any school which is located near your college or home. Do forward to your friends who wants to work in social sector. If You will be with us for this Life changing contribution for students,  you will get these things 1. Certificates 2. T Shirts 3. I Card 4. Training 5. Leadership Qualities etc. Thank you 

Click Here to become a volunteer

If You want to Organize a lecture in your School, Click Here for collaborate with us  




 नेता कीदृशः भवेत् -- "मुक्तसंङ्गोननहंवादीधृत्युतसाहसमन्वितः"- भगवद्गीता। अस्माभिः सम्भूय विचारः स्वीकृतः यत् सर्वेषां विद्यालयानां छात्रेभ्यः गीताद्वारा आत्मप्रबन्धनविषये प्रबोधनं स्यात्। अतः देहल्याः विद्यालयेषु इयं व्याख्यानमाला भविष्यति। ये केऽपि भगवद्गीतायाः अध्येतारः छात्राः अध्यापकाः सेवाकार्येषु रताः वा सन्ति ते  सर्वेऽपि अस्मिन् कर्मणि युक्ताः भवितुम् अर्हन्ति। सर्वेषां सहभागिता समाजस्य नवनिर्माणे सकारात्मक–उर्जाप्रदाने स्यात् इति ये इच्छन्ति ते स्वयंसेवकाः भवन्तु। ................आगच्छन्तु कस्यचित् जीवनेप्रकाशम् आनयामः। ये स्वयंसेवकाः भविष्यन्ति ते एतेन लाभान्विताः भविष्यन्ति १ . प्रमाणपत्रम् २.परिचयपत्रम्  ३. प्रशिक्षणम् ५.नेतृत्वकौशलम् ६. प्रबन्धनकौशलम् । धन्यवादः 


पञ्जीकरणम् अत्र कुर्वन्तु

If You want to Organize a lecture in your School, Click Here for collaborate with us